Declension table of ?kṛṣṇavyathiṣā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavyathiṣā kṛṣṇavyathiṣe kṛṣṇavyathiṣāḥ
Vocativekṛṣṇavyathiṣe kṛṣṇavyathiṣe kṛṣṇavyathiṣāḥ
Accusativekṛṣṇavyathiṣām kṛṣṇavyathiṣe kṛṣṇavyathiṣāḥ
Instrumentalkṛṣṇavyathiṣayā kṛṣṇavyathiṣābhyām kṛṣṇavyathiṣābhiḥ
Dativekṛṣṇavyathiṣāyai kṛṣṇavyathiṣābhyām kṛṣṇavyathiṣābhyaḥ
Ablativekṛṣṇavyathiṣāyāḥ kṛṣṇavyathiṣābhyām kṛṣṇavyathiṣābhyaḥ
Genitivekṛṣṇavyathiṣāyāḥ kṛṣṇavyathiṣayoḥ kṛṣṇavyathiṣāṇām
Locativekṛṣṇavyathiṣāyām kṛṣṇavyathiṣayoḥ kṛṣṇavyathiṣāsu

Adverb -kṛṣṇavyathiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria