Declension table of ?kṛṣṇavyāla

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavyālaḥ kṛṣṇavyālau kṛṣṇavyālāḥ
Vocativekṛṣṇavyāla kṛṣṇavyālau kṛṣṇavyālāḥ
Accusativekṛṣṇavyālam kṛṣṇavyālau kṛṣṇavyālān
Instrumentalkṛṣṇavyālena kṛṣṇavyālābhyām kṛṣṇavyālaiḥ kṛṣṇavyālebhiḥ
Dativekṛṣṇavyālāya kṛṣṇavyālābhyām kṛṣṇavyālebhyaḥ
Ablativekṛṣṇavyālāt kṛṣṇavyālābhyām kṛṣṇavyālebhyaḥ
Genitivekṛṣṇavyālasya kṛṣṇavyālayoḥ kṛṣṇavyālānām
Locativekṛṣṇavyāle kṛṣṇavyālayoḥ kṛṣṇavyāleṣu

Compound kṛṣṇavyāla -

Adverb -kṛṣṇavyālam -kṛṣṇavyālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria