Declension table of ?kṛṣṇavinoda

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavinodaḥ kṛṣṇavinodau kṛṣṇavinodāḥ
Vocativekṛṣṇavinoda kṛṣṇavinodau kṛṣṇavinodāḥ
Accusativekṛṣṇavinodam kṛṣṇavinodau kṛṣṇavinodān
Instrumentalkṛṣṇavinodena kṛṣṇavinodābhyām kṛṣṇavinodaiḥ kṛṣṇavinodebhiḥ
Dativekṛṣṇavinodāya kṛṣṇavinodābhyām kṛṣṇavinodebhyaḥ
Ablativekṛṣṇavinodāt kṛṣṇavinodābhyām kṛṣṇavinodebhyaḥ
Genitivekṛṣṇavinodasya kṛṣṇavinodayoḥ kṛṣṇavinodānām
Locativekṛṣṇavinode kṛṣṇavinodayoḥ kṛṣṇavinodeṣu

Compound kṛṣṇavinoda -

Adverb -kṛṣṇavinodam -kṛṣṇavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria