Declension table of ?kṛṣṇaviṣāṇā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaviṣāṇā kṛṣṇaviṣāṇe kṛṣṇaviṣāṇāḥ
Vocativekṛṣṇaviṣāṇe kṛṣṇaviṣāṇe kṛṣṇaviṣāṇāḥ
Accusativekṛṣṇaviṣāṇām kṛṣṇaviṣāṇe kṛṣṇaviṣāṇāḥ
Instrumentalkṛṣṇaviṣāṇayā kṛṣṇaviṣāṇābhyām kṛṣṇaviṣāṇābhiḥ
Dativekṛṣṇaviṣāṇāyai kṛṣṇaviṣāṇābhyām kṛṣṇaviṣāṇābhyaḥ
Ablativekṛṣṇaviṣāṇāyāḥ kṛṣṇaviṣāṇābhyām kṛṣṇaviṣāṇābhyaḥ
Genitivekṛṣṇaviṣāṇāyāḥ kṛṣṇaviṣāṇayoḥ kṛṣṇaviṣāṇānām
Locativekṛṣṇaviṣāṇāyām kṛṣṇaviṣāṇayoḥ kṛṣṇaviṣāṇāsu

Adverb -kṛṣṇaviṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria