Declension table of ?kṛṣṇaviṣāṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaviṣāṇam kṛṣṇaviṣāṇe kṛṣṇaviṣāṇāni
Vocativekṛṣṇaviṣāṇa kṛṣṇaviṣāṇe kṛṣṇaviṣāṇāni
Accusativekṛṣṇaviṣāṇam kṛṣṇaviṣāṇe kṛṣṇaviṣāṇāni
Instrumentalkṛṣṇaviṣāṇena kṛṣṇaviṣāṇābhyām kṛṣṇaviṣāṇaiḥ
Dativekṛṣṇaviṣāṇāya kṛṣṇaviṣāṇābhyām kṛṣṇaviṣāṇebhyaḥ
Ablativekṛṣṇaviṣāṇāt kṛṣṇaviṣāṇābhyām kṛṣṇaviṣāṇebhyaḥ
Genitivekṛṣṇaviṣāṇasya kṛṣṇaviṣāṇayoḥ kṛṣṇaviṣāṇānām
Locativekṛṣṇaviṣāṇe kṛṣṇaviṣāṇayoḥ kṛṣṇaviṣāṇeṣu

Compound kṛṣṇaviṣāṇa -

Adverb -kṛṣṇaviṣāṇam -kṛṣṇaviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria