Declension table of kṛṣṇavetra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavetraḥ kṛṣṇavetrau kṛṣṇavetrāḥ
Vocativekṛṣṇavetra kṛṣṇavetrau kṛṣṇavetrāḥ
Accusativekṛṣṇavetram kṛṣṇavetrau kṛṣṇavetrān
Instrumentalkṛṣṇavetreṇa kṛṣṇavetrābhyām kṛṣṇavetraiḥ
Dativekṛṣṇavetrāya kṛṣṇavetrābhyām kṛṣṇavetrebhyaḥ
Ablativekṛṣṇavetrāt kṛṣṇavetrābhyām kṛṣṇavetrebhyaḥ
Genitivekṛṣṇavetrasya kṛṣṇavetrayoḥ kṛṣṇavetrāṇām
Locativekṛṣṇavetre kṛṣṇavetrayoḥ kṛṣṇavetreṣu

Compound kṛṣṇavetra -

Adverb -kṛṣṇavetram -kṛṣṇavetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria