Declension table of ?kṛṣṇaveṇī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaveṇī kṛṣṇaveṇyau kṛṣṇaveṇyaḥ
Vocativekṛṣṇaveṇi kṛṣṇaveṇyau kṛṣṇaveṇyaḥ
Accusativekṛṣṇaveṇīm kṛṣṇaveṇyau kṛṣṇaveṇīḥ
Instrumentalkṛṣṇaveṇyā kṛṣṇaveṇībhyām kṛṣṇaveṇībhiḥ
Dativekṛṣṇaveṇyai kṛṣṇaveṇībhyām kṛṣṇaveṇībhyaḥ
Ablativekṛṣṇaveṇyāḥ kṛṣṇaveṇībhyām kṛṣṇaveṇībhyaḥ
Genitivekṛṣṇaveṇyāḥ kṛṣṇaveṇyoḥ kṛṣṇaveṇīnām
Locativekṛṣṇaveṇyām kṛṣṇaveṇyoḥ kṛṣṇaveṇīṣu

Compound kṛṣṇaveṇi - kṛṣṇaveṇī -

Adverb -kṛṣṇaveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria