Declension table of kṛṣṇaveṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇaveṇā | kṛṣṇaveṇe | kṛṣṇaveṇāḥ |
Vocative | kṛṣṇaveṇe | kṛṣṇaveṇe | kṛṣṇaveṇāḥ |
Accusative | kṛṣṇaveṇām | kṛṣṇaveṇe | kṛṣṇaveṇāḥ |
Instrumental | kṛṣṇaveṇayā | kṛṣṇaveṇābhyām | kṛṣṇaveṇābhiḥ |
Dative | kṛṣṇaveṇāyai | kṛṣṇaveṇābhyām | kṛṣṇaveṇābhyaḥ |
Ablative | kṛṣṇaveṇāyāḥ | kṛṣṇaveṇābhyām | kṛṣṇaveṇābhyaḥ |
Genitive | kṛṣṇaveṇāyāḥ | kṛṣṇaveṇayoḥ | kṛṣṇaveṇānām |
Locative | kṛṣṇaveṇāyām | kṛṣṇaveṇayoḥ | kṛṣṇaveṇāsu |