Declension table of ?kṛṣṇavastrā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavastrā kṛṣṇavastre kṛṣṇavastrāḥ
Vocativekṛṣṇavastre kṛṣṇavastre kṛṣṇavastrāḥ
Accusativekṛṣṇavastrām kṛṣṇavastre kṛṣṇavastrāḥ
Instrumentalkṛṣṇavastrayā kṛṣṇavastrābhyām kṛṣṇavastrābhiḥ
Dativekṛṣṇavastrāyai kṛṣṇavastrābhyām kṛṣṇavastrābhyaḥ
Ablativekṛṣṇavastrāyāḥ kṛṣṇavastrābhyām kṛṣṇavastrābhyaḥ
Genitivekṛṣṇavastrāyāḥ kṛṣṇavastrayoḥ kṛṣṇavastrāṇām
Locativekṛṣṇavastrāyām kṛṣṇavastrayoḥ kṛṣṇavastrāsu

Adverb -kṛṣṇavastram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria