Declension table of ?kṛṣṇavastra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇavastram kṛṣṇavastre kṛṣṇavastrāṇi
Vocativekṛṣṇavastra kṛṣṇavastre kṛṣṇavastrāṇi
Accusativekṛṣṇavastram kṛṣṇavastre kṛṣṇavastrāṇi
Instrumentalkṛṣṇavastreṇa kṛṣṇavastrābhyām kṛṣṇavastraiḥ
Dativekṛṣṇavastrāya kṛṣṇavastrābhyām kṛṣṇavastrebhyaḥ
Ablativekṛṣṇavastrāt kṛṣṇavastrābhyām kṛṣṇavastrebhyaḥ
Genitivekṛṣṇavastrasya kṛṣṇavastrayoḥ kṛṣṇavastrāṇām
Locativekṛṣṇavastre kṛṣṇavastrayoḥ kṛṣṇavastreṣu

Compound kṛṣṇavastra -

Adverb -kṛṣṇavastram -kṛṣṇavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria