Declension table of ?kṛṣṇavastra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavastraḥ kṛṣṇavastrau kṛṣṇavastrāḥ
Vocativekṛṣṇavastra kṛṣṇavastrau kṛṣṇavastrāḥ
Accusativekṛṣṇavastram kṛṣṇavastrau kṛṣṇavastrān
Instrumentalkṛṣṇavastreṇa kṛṣṇavastrābhyām kṛṣṇavastraiḥ kṛṣṇavastrebhiḥ
Dativekṛṣṇavastrāya kṛṣṇavastrābhyām kṛṣṇavastrebhyaḥ
Ablativekṛṣṇavastrāt kṛṣṇavastrābhyām kṛṣṇavastrebhyaḥ
Genitivekṛṣṇavastrasya kṛṣṇavastrayoḥ kṛṣṇavastrāṇām
Locativekṛṣṇavastre kṛṣṇavastrayoḥ kṛṣṇavastreṣu

Compound kṛṣṇavastra -

Adverb -kṛṣṇavastram -kṛṣṇavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria