Declension table of ?kṛṣṇavartani

Deva

NeuterSingularDualPlural
Nominativekṛṣṇavartani kṛṣṇavartaninī kṛṣṇavartanīni
Vocativekṛṣṇavartani kṛṣṇavartaninī kṛṣṇavartanīni
Accusativekṛṣṇavartani kṛṣṇavartaninī kṛṣṇavartanīni
Instrumentalkṛṣṇavartaninā kṛṣṇavartanibhyām kṛṣṇavartanibhiḥ
Dativekṛṣṇavartanine kṛṣṇavartanibhyām kṛṣṇavartanibhyaḥ
Ablativekṛṣṇavartaninaḥ kṛṣṇavartanibhyām kṛṣṇavartanibhyaḥ
Genitivekṛṣṇavartaninaḥ kṛṣṇavartaninoḥ kṛṣṇavartanīnām
Locativekṛṣṇavartanini kṛṣṇavartaninoḥ kṛṣṇavartaniṣu

Compound kṛṣṇavartani -

Adverb -kṛṣṇavartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria