Declension table of ?kṛṣṇavarṇā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavarṇā kṛṣṇavarṇe kṛṣṇavarṇāḥ
Vocativekṛṣṇavarṇe kṛṣṇavarṇe kṛṣṇavarṇāḥ
Accusativekṛṣṇavarṇām kṛṣṇavarṇe kṛṣṇavarṇāḥ
Instrumentalkṛṣṇavarṇayā kṛṣṇavarṇābhyām kṛṣṇavarṇābhiḥ
Dativekṛṣṇavarṇāyai kṛṣṇavarṇābhyām kṛṣṇavarṇābhyaḥ
Ablativekṛṣṇavarṇāyāḥ kṛṣṇavarṇābhyām kṛṣṇavarṇābhyaḥ
Genitivekṛṣṇavarṇāyāḥ kṛṣṇavarṇayoḥ kṛṣṇavarṇānām
Locativekṛṣṇavarṇāyām kṛṣṇavarṇayoḥ kṛṣṇavarṇāsu

Adverb -kṛṣṇavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria