Declension table of ?kṛṣṇavarṇa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavarṇaḥ kṛṣṇavarṇau kṛṣṇavarṇāḥ
Vocativekṛṣṇavarṇa kṛṣṇavarṇau kṛṣṇavarṇāḥ
Accusativekṛṣṇavarṇam kṛṣṇavarṇau kṛṣṇavarṇān
Instrumentalkṛṣṇavarṇena kṛṣṇavarṇābhyām kṛṣṇavarṇaiḥ kṛṣṇavarṇebhiḥ
Dativekṛṣṇavarṇāya kṛṣṇavarṇābhyām kṛṣṇavarṇebhyaḥ
Ablativekṛṣṇavarṇāt kṛṣṇavarṇābhyām kṛṣṇavarṇebhyaḥ
Genitivekṛṣṇavarṇasya kṛṣṇavarṇayoḥ kṛṣṇavarṇānām
Locativekṛṣṇavarṇe kṛṣṇavarṇayoḥ kṛṣṇavarṇeṣu

Compound kṛṣṇavarṇa -

Adverb -kṛṣṇavarṇam -kṛṣṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria