Declension table of ?kṛṣṇavallī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavallī kṛṣṇavallyau kṛṣṇavallyaḥ
Vocativekṛṣṇavalli kṛṣṇavallyau kṛṣṇavallyaḥ
Accusativekṛṣṇavallīm kṛṣṇavallyau kṛṣṇavallīḥ
Instrumentalkṛṣṇavallyā kṛṣṇavallībhyām kṛṣṇavallībhiḥ
Dativekṛṣṇavallyai kṛṣṇavallībhyām kṛṣṇavallībhyaḥ
Ablativekṛṣṇavallyāḥ kṛṣṇavallībhyām kṛṣṇavallībhyaḥ
Genitivekṛṣṇavallyāḥ kṛṣṇavallyoḥ kṛṣṇavallīnām
Locativekṛṣṇavallyām kṛṣṇavallyoḥ kṛṣṇavallīṣu

Compound kṛṣṇavalli - kṛṣṇavallī -

Adverb -kṛṣṇavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria