Declension table of ?kṛṣṇavaktra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavaktraḥ kṛṣṇavaktrau kṛṣṇavaktrāḥ
Vocativekṛṣṇavaktra kṛṣṇavaktrau kṛṣṇavaktrāḥ
Accusativekṛṣṇavaktram kṛṣṇavaktrau kṛṣṇavaktrān
Instrumentalkṛṣṇavaktreṇa kṛṣṇavaktrābhyām kṛṣṇavaktraiḥ kṛṣṇavaktrebhiḥ
Dativekṛṣṇavaktrāya kṛṣṇavaktrābhyām kṛṣṇavaktrebhyaḥ
Ablativekṛṣṇavaktrāt kṛṣṇavaktrābhyām kṛṣṇavaktrebhyaḥ
Genitivekṛṣṇavaktrasya kṛṣṇavaktrayoḥ kṛṣṇavaktrāṇām
Locativekṛṣṇavaktre kṛṣṇavaktrayoḥ kṛṣṇavaktreṣu

Compound kṛṣṇavaktra -

Adverb -kṛṣṇavaktram -kṛṣṇavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria