Declension table of ?kṛṣṇavāsas

Deva

NeuterSingularDualPlural
Nominativekṛṣṇavāsaḥ kṛṣṇavāsasī kṛṣṇavāsāṃsi
Vocativekṛṣṇavāsaḥ kṛṣṇavāsasī kṛṣṇavāsāṃsi
Accusativekṛṣṇavāsaḥ kṛṣṇavāsasī kṛṣṇavāsāṃsi
Instrumentalkṛṣṇavāsasā kṛṣṇavāsobhyām kṛṣṇavāsobhiḥ
Dativekṛṣṇavāsase kṛṣṇavāsobhyām kṛṣṇavāsobhyaḥ
Ablativekṛṣṇavāsasaḥ kṛṣṇavāsobhyām kṛṣṇavāsobhyaḥ
Genitivekṛṣṇavāsasaḥ kṛṣṇavāsasoḥ kṛṣṇavāsasām
Locativekṛṣṇavāsasi kṛṣṇavāsasoḥ kṛṣṇavāsaḥsu

Compound kṛṣṇavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria