Declension table of ?kṛṣṇavāsas

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavāsāḥ kṛṣṇavāsasau kṛṣṇavāsasaḥ
Vocativekṛṣṇavāsaḥ kṛṣṇavāsasau kṛṣṇavāsasaḥ
Accusativekṛṣṇavāsasam kṛṣṇavāsasau kṛṣṇavāsasaḥ
Instrumentalkṛṣṇavāsasā kṛṣṇavāsobhyām kṛṣṇavāsobhiḥ
Dativekṛṣṇavāsase kṛṣṇavāsobhyām kṛṣṇavāsobhyaḥ
Ablativekṛṣṇavāsasaḥ kṛṣṇavāsobhyām kṛṣṇavāsobhyaḥ
Genitivekṛṣṇavāsasaḥ kṛṣṇavāsasoḥ kṛṣṇavāsasām
Locativekṛṣṇavāsasi kṛṣṇavāsasoḥ kṛṣṇavāsaḥsu

Compound kṛṣṇavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria