Declension table of ?kṛṣṇavāsā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavāsā kṛṣṇavāse kṛṣṇavāsāḥ
Vocativekṛṣṇavāse kṛṣṇavāse kṛṣṇavāsāḥ
Accusativekṛṣṇavāsām kṛṣṇavāse kṛṣṇavāsāḥ
Instrumentalkṛṣṇavāsayā kṛṣṇavāsābhyām kṛṣṇavāsābhiḥ
Dativekṛṣṇavāsāyai kṛṣṇavāsābhyām kṛṣṇavāsābhyaḥ
Ablativekṛṣṇavāsāyāḥ kṛṣṇavāsābhyām kṛṣṇavāsābhyaḥ
Genitivekṛṣṇavāsāyāḥ kṛṣṇavāsayoḥ kṛṣṇavāsānām
Locativekṛṣṇavāsāyām kṛṣṇavāsayoḥ kṛṣṇavāsāsu

Adverb -kṛṣṇavāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria