Declension table of ?kṛṣṇavānara

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavānaraḥ kṛṣṇavānarau kṛṣṇavānarāḥ
Vocativekṛṣṇavānara kṛṣṇavānarau kṛṣṇavānarāḥ
Accusativekṛṣṇavānaram kṛṣṇavānarau kṛṣṇavānarān
Instrumentalkṛṣṇavānareṇa kṛṣṇavānarābhyām kṛṣṇavānaraiḥ kṛṣṇavānarebhiḥ
Dativekṛṣṇavānarāya kṛṣṇavānarābhyām kṛṣṇavānarebhyaḥ
Ablativekṛṣṇavānarāt kṛṣṇavānarābhyām kṛṣṇavānarebhyaḥ
Genitivekṛṣṇavānarasya kṛṣṇavānarayoḥ kṛṣṇavānarāṇām
Locativekṛṣṇavānare kṛṣṇavānarayoḥ kṛṣṇavānareṣu

Compound kṛṣṇavānara -

Adverb -kṛṣṇavānaram -kṛṣṇavānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria