Declension table of ?kṛṣṇavālā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavālā kṛṣṇavāle kṛṣṇavālāḥ
Vocativekṛṣṇavāle kṛṣṇavāle kṛṣṇavālāḥ
Accusativekṛṣṇavālām kṛṣṇavāle kṛṣṇavālāḥ
Instrumentalkṛṣṇavālayā kṛṣṇavālābhyām kṛṣṇavālābhiḥ
Dativekṛṣṇavālāyai kṛṣṇavālābhyām kṛṣṇavālābhyaḥ
Ablativekṛṣṇavālāyāḥ kṛṣṇavālābhyām kṛṣṇavālābhyaḥ
Genitivekṛṣṇavālāyāḥ kṛṣṇavālayoḥ kṛṣṇavālānām
Locativekṛṣṇavālāyām kṛṣṇavālayoḥ kṛṣṇavālāsu

Adverb -kṛṣṇavālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria