Declension table of kṛṣṇavālaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇavālam | kṛṣṇavāle | kṛṣṇavālāni |
Vocative | kṛṣṇavāla | kṛṣṇavāle | kṛṣṇavālāni |
Accusative | kṛṣṇavālam | kṛṣṇavāle | kṛṣṇavālāni |
Instrumental | kṛṣṇavālena | kṛṣṇavālābhyām | kṛṣṇavālaiḥ |
Dative | kṛṣṇavālāya | kṛṣṇavālābhyām | kṛṣṇavālebhyaḥ |
Ablative | kṛṣṇavālāt | kṛṣṇavālābhyām | kṛṣṇavālebhyaḥ |
Genitive | kṛṣṇavālasya | kṛṣṇavālayoḥ | kṛṣṇavālānām |
Locative | kṛṣṇavāle | kṛṣṇavālayoḥ | kṛṣṇavāleṣu |