Declension table of ?kṛṣṇavāla

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavālaḥ kṛṣṇavālau kṛṣṇavālāḥ
Vocativekṛṣṇavāla kṛṣṇavālau kṛṣṇavālāḥ
Accusativekṛṣṇavālam kṛṣṇavālau kṛṣṇavālān
Instrumentalkṛṣṇavālena kṛṣṇavālābhyām kṛṣṇavālaiḥ kṛṣṇavālebhiḥ
Dativekṛṣṇavālāya kṛṣṇavālābhyām kṛṣṇavālebhyaḥ
Ablativekṛṣṇavālāt kṛṣṇavālābhyām kṛṣṇavālebhyaḥ
Genitivekṛṣṇavālasya kṛṣṇavālayoḥ kṛṣṇavālānām
Locativekṛṣṇavāle kṛṣṇavālayoḥ kṛṣṇavāleṣu

Compound kṛṣṇavāla -

Adverb -kṛṣṇavālam -kṛṣṇavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria