Declension table of ?kṛṣṇavṛntikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavṛntikā kṛṣṇavṛntike kṛṣṇavṛntikāḥ
Vocativekṛṣṇavṛntike kṛṣṇavṛntike kṛṣṇavṛntikāḥ
Accusativekṛṣṇavṛntikām kṛṣṇavṛntike kṛṣṇavṛntikāḥ
Instrumentalkṛṣṇavṛntikayā kṛṣṇavṛntikābhyām kṛṣṇavṛntikābhiḥ
Dativekṛṣṇavṛntikāyai kṛṣṇavṛntikābhyām kṛṣṇavṛntikābhyaḥ
Ablativekṛṣṇavṛntikāyāḥ kṛṣṇavṛntikābhyām kṛṣṇavṛntikābhyaḥ
Genitivekṛṣṇavṛntikāyāḥ kṛṣṇavṛntikayoḥ kṛṣṇavṛntikānām
Locativekṛṣṇavṛntikāyām kṛṣṇavṛntikayoḥ kṛṣṇavṛntikāsu

Adverb -kṛṣṇavṛntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria