Declension table of ?kṛṣṇavṛntā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇavṛntā kṛṣṇavṛnte kṛṣṇavṛntāḥ
Vocativekṛṣṇavṛnte kṛṣṇavṛnte kṛṣṇavṛntāḥ
Accusativekṛṣṇavṛntām kṛṣṇavṛnte kṛṣṇavṛntāḥ
Instrumentalkṛṣṇavṛntayā kṛṣṇavṛntābhyām kṛṣṇavṛntābhiḥ
Dativekṛṣṇavṛntāyai kṛṣṇavṛntābhyām kṛṣṇavṛntābhyaḥ
Ablativekṛṣṇavṛntāyāḥ kṛṣṇavṛntābhyām kṛṣṇavṛntābhyaḥ
Genitivekṛṣṇavṛntāyāḥ kṛṣṇavṛntayoḥ kṛṣṇavṛntānām
Locativekṛṣṇavṛntāyām kṛṣṇavṛntayoḥ kṛṣṇavṛntāsu

Adverb -kṛṣṇavṛntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria