Declension table of kṛṣṇau

Deva

MasculineSingularDualPlural
Nominativekṛṣṇauḥ kṛṣṇāvau kṛṣṇāvaḥ
Vocativekṛṣṇauḥ kṛṣṇāvau kṛṣṇāvaḥ
Accusativekṛṣṇāvam kṛṣṇāvau kṛṣṇāvaḥ
Instrumentalkṛṣṇāvā kṛṣṇaubhyām kṛṣṇaubhiḥ
Dativekṛṣṇāve kṛṣṇaubhyām kṛṣṇaubhyaḥ
Ablativekṛṣṇāvaḥ kṛṣṇaubhyām kṛṣṇaubhyaḥ
Genitivekṛṣṇāvaḥ kṛṣṇāvoḥ kṛṣṇāvām
Locativekṛṣṇāvi kṛṣṇāvoḥ kṛṣṇauṣu

Adverb -kṛṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria