Declension table of ?kṛṣṇatūṣa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatūṣaḥ kṛṣṇatūṣau kṛṣṇatūṣāḥ
Vocativekṛṣṇatūṣa kṛṣṇatūṣau kṛṣṇatūṣāḥ
Accusativekṛṣṇatūṣam kṛṣṇatūṣau kṛṣṇatūṣān
Instrumentalkṛṣṇatūṣeṇa kṛṣṇatūṣābhyām kṛṣṇatūṣaiḥ kṛṣṇatūṣebhiḥ
Dativekṛṣṇatūṣāya kṛṣṇatūṣābhyām kṛṣṇatūṣebhyaḥ
Ablativekṛṣṇatūṣāt kṛṣṇatūṣābhyām kṛṣṇatūṣebhyaḥ
Genitivekṛṣṇatūṣasya kṛṣṇatūṣayoḥ kṛṣṇatūṣāṇām
Locativekṛṣṇatūṣe kṛṣṇatūṣayoḥ kṛṣṇatūṣeṣu

Compound kṛṣṇatūṣa -

Adverb -kṛṣṇatūṣam -kṛṣṇatūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria