Declension table of ?kṛṣṇatuṇḍa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatuṇḍaḥ kṛṣṇatuṇḍau kṛṣṇatuṇḍāḥ
Vocativekṛṣṇatuṇḍa kṛṣṇatuṇḍau kṛṣṇatuṇḍāḥ
Accusativekṛṣṇatuṇḍam kṛṣṇatuṇḍau kṛṣṇatuṇḍān
Instrumentalkṛṣṇatuṇḍena kṛṣṇatuṇḍābhyām kṛṣṇatuṇḍaiḥ kṛṣṇatuṇḍebhiḥ
Dativekṛṣṇatuṇḍāya kṛṣṇatuṇḍābhyām kṛṣṇatuṇḍebhyaḥ
Ablativekṛṣṇatuṇḍāt kṛṣṇatuṇḍābhyām kṛṣṇatuṇḍebhyaḥ
Genitivekṛṣṇatuṇḍasya kṛṣṇatuṇḍayoḥ kṛṣṇatuṇḍānām
Locativekṛṣṇatuṇḍe kṛṣṇatuṇḍayoḥ kṛṣṇatuṇḍeṣu

Compound kṛṣṇatuṇḍa -

Adverb -kṛṣṇatuṇḍam -kṛṣṇatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria