Declension table of ?kṛṣṇatrivṛtā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇatrivṛtā kṛṣṇatrivṛte kṛṣṇatrivṛtāḥ
Vocativekṛṣṇatrivṛte kṛṣṇatrivṛte kṛṣṇatrivṛtāḥ
Accusativekṛṣṇatrivṛtām kṛṣṇatrivṛte kṛṣṇatrivṛtāḥ
Instrumentalkṛṣṇatrivṛtayā kṛṣṇatrivṛtābhyām kṛṣṇatrivṛtābhiḥ
Dativekṛṣṇatrivṛtāyai kṛṣṇatrivṛtābhyām kṛṣṇatrivṛtābhyaḥ
Ablativekṛṣṇatrivṛtāyāḥ kṛṣṇatrivṛtābhyām kṛṣṇatrivṛtābhyaḥ
Genitivekṛṣṇatrivṛtāyāḥ kṛṣṇatrivṛtayoḥ kṛṣṇatrivṛtānām
Locativekṛṣṇatrivṛtāyām kṛṣṇatrivṛtayoḥ kṛṣṇatrivṛtāsu

Adverb -kṛṣṇatrivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria