Declension table of kṛṣṇatilyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇatilyaḥ | kṛṣṇatilyau | kṛṣṇatilyāḥ |
Vocative | kṛṣṇatilya | kṛṣṇatilyau | kṛṣṇatilyāḥ |
Accusative | kṛṣṇatilyam | kṛṣṇatilyau | kṛṣṇatilyān |
Instrumental | kṛṣṇatilyena | kṛṣṇatilyābhyām | kṛṣṇatilyaiḥ |
Dative | kṛṣṇatilyāya | kṛṣṇatilyābhyām | kṛṣṇatilyebhyaḥ |
Ablative | kṛṣṇatilyāt | kṛṣṇatilyābhyām | kṛṣṇatilyebhyaḥ |
Genitive | kṛṣṇatilyasya | kṛṣṇatilyayoḥ | kṛṣṇatilyānām |
Locative | kṛṣṇatilye | kṛṣṇatilyayoḥ | kṛṣṇatilyeṣu |