Declension table of kṛṣṇatilaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇatilaḥ | kṛṣṇatilau | kṛṣṇatilāḥ |
Vocative | kṛṣṇatila | kṛṣṇatilau | kṛṣṇatilāḥ |
Accusative | kṛṣṇatilam | kṛṣṇatilau | kṛṣṇatilān |
Instrumental | kṛṣṇatilena | kṛṣṇatilābhyām | kṛṣṇatilaiḥ |
Dative | kṛṣṇatilāya | kṛṣṇatilābhyām | kṛṣṇatilebhyaḥ |
Ablative | kṛṣṇatilāt | kṛṣṇatilābhyām | kṛṣṇatilebhyaḥ |
Genitive | kṛṣṇatilasya | kṛṣṇatilayoḥ | kṛṣṇatilānām |
Locative | kṛṣṇatile | kṛṣṇatilayoḥ | kṛṣṇatileṣu |