Declension table of ?kṛṣṇatīrtha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatīrthaḥ kṛṣṇatīrthau kṛṣṇatīrthāḥ
Vocativekṛṣṇatīrtha kṛṣṇatīrthau kṛṣṇatīrthāḥ
Accusativekṛṣṇatīrtham kṛṣṇatīrthau kṛṣṇatīrthān
Instrumentalkṛṣṇatīrthena kṛṣṇatīrthābhyām kṛṣṇatīrthaiḥ kṛṣṇatīrthebhiḥ
Dativekṛṣṇatīrthāya kṛṣṇatīrthābhyām kṛṣṇatīrthebhyaḥ
Ablativekṛṣṇatīrthāt kṛṣṇatīrthābhyām kṛṣṇatīrthebhyaḥ
Genitivekṛṣṇatīrthasya kṛṣṇatīrthayoḥ kṛṣṇatīrthānām
Locativekṛṣṇatīrthe kṛṣṇatīrthayoḥ kṛṣṇatīrtheṣu

Compound kṛṣṇatīrtha -

Adverb -kṛṣṇatīrtham -kṛṣṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria