Declension table of ?kṛṣṇatāmra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇatāmram kṛṣṇatāmre kṛṣṇatāmrāṇi
Vocativekṛṣṇatāmra kṛṣṇatāmre kṛṣṇatāmrāṇi
Accusativekṛṣṇatāmram kṛṣṇatāmre kṛṣṇatāmrāṇi
Instrumentalkṛṣṇatāmreṇa kṛṣṇatāmrābhyām kṛṣṇatāmraiḥ
Dativekṛṣṇatāmrāya kṛṣṇatāmrābhyām kṛṣṇatāmrebhyaḥ
Ablativekṛṣṇatāmrāt kṛṣṇatāmrābhyām kṛṣṇatāmrebhyaḥ
Genitivekṛṣṇatāmrasya kṛṣṇatāmrayoḥ kṛṣṇatāmrāṇām
Locativekṛṣṇatāmre kṛṣṇatāmrayoḥ kṛṣṇatāmreṣu

Compound kṛṣṇatāmra -

Adverb -kṛṣṇatāmram -kṛṣṇatāmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria