Declension table of ?kṛṣṇatāmra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatāmraḥ kṛṣṇatāmrau kṛṣṇatāmrāḥ
Vocativekṛṣṇatāmra kṛṣṇatāmrau kṛṣṇatāmrāḥ
Accusativekṛṣṇatāmram kṛṣṇatāmrau kṛṣṇatāmrān
Instrumentalkṛṣṇatāmreṇa kṛṣṇatāmrābhyām kṛṣṇatāmraiḥ kṛṣṇatāmrebhiḥ
Dativekṛṣṇatāmrāya kṛṣṇatāmrābhyām kṛṣṇatāmrebhyaḥ
Ablativekṛṣṇatāmrāt kṛṣṇatāmrābhyām kṛṣṇatāmrebhyaḥ
Genitivekṛṣṇatāmrasya kṛṣṇatāmrayoḥ kṛṣṇatāmrāṇām
Locativekṛṣṇatāmre kṛṣṇatāmrayoḥ kṛṣṇatāmreṣu

Compound kṛṣṇatāmra -

Adverb -kṛṣṇatāmram -kṛṣṇatāmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria