Declension table of ?kṛṣṇatāla

Deva

MasculineSingularDualPlural
Nominativekṛṣṇatālaḥ kṛṣṇatālau kṛṣṇatālāḥ
Vocativekṛṣṇatāla kṛṣṇatālau kṛṣṇatālāḥ
Accusativekṛṣṇatālam kṛṣṇatālau kṛṣṇatālān
Instrumentalkṛṣṇatālena kṛṣṇatālābhyām kṛṣṇatālaiḥ kṛṣṇatālebhiḥ
Dativekṛṣṇatālāya kṛṣṇatālābhyām kṛṣṇatālebhyaḥ
Ablativekṛṣṇatālāt kṛṣṇatālābhyām kṛṣṇatālebhyaḥ
Genitivekṛṣṇatālasya kṛṣṇatālayoḥ kṛṣṇatālānām
Locativekṛṣṇatāle kṛṣṇatālayoḥ kṛṣṇatāleṣu

Compound kṛṣṇatāla -

Adverb -kṛṣṇatālam -kṛṣṇatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria