Declension table of kṛṣṇatā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇatā kṛṣṇate kṛṣṇatāḥ
Vocativekṛṣṇate kṛṣṇate kṛṣṇatāḥ
Accusativekṛṣṇatām kṛṣṇate kṛṣṇatāḥ
Instrumentalkṛṣṇatayā kṛṣṇatābhyām kṛṣṇatābhiḥ
Dativekṛṣṇatāyai kṛṣṇatābhyām kṛṣṇatābhyaḥ
Ablativekṛṣṇatāyāḥ kṛṣṇatābhyām kṛṣṇatābhyaḥ
Genitivekṛṣṇatāyāḥ kṛṣṇatayoḥ kṛṣṇatānām
Locativekṛṣṇatāyām kṛṣṇatayoḥ kṛṣṇatāsu

Adverb -kṛṣṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria