Declension table of ?kṛṣṇasūtra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇasūtram kṛṣṇasūtre kṛṣṇasūtrāṇi
Vocativekṛṣṇasūtra kṛṣṇasūtre kṛṣṇasūtrāṇi
Accusativekṛṣṇasūtram kṛṣṇasūtre kṛṣṇasūtrāṇi
Instrumentalkṛṣṇasūtreṇa kṛṣṇasūtrābhyām kṛṣṇasūtraiḥ
Dativekṛṣṇasūtrāya kṛṣṇasūtrābhyām kṛṣṇasūtrebhyaḥ
Ablativekṛṣṇasūtrāt kṛṣṇasūtrābhyām kṛṣṇasūtrebhyaḥ
Genitivekṛṣṇasūtrasya kṛṣṇasūtrayoḥ kṛṣṇasūtrāṇām
Locativekṛṣṇasūtre kṛṣṇasūtrayoḥ kṛṣṇasūtreṣu

Compound kṛṣṇasūtra -

Adverb -kṛṣṇasūtram -kṛṣṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria