Declension table of ?kṛṣṇasūtra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasūtraḥ kṛṣṇasūtrau kṛṣṇasūtrāḥ
Vocativekṛṣṇasūtra kṛṣṇasūtrau kṛṣṇasūtrāḥ
Accusativekṛṣṇasūtram kṛṣṇasūtrau kṛṣṇasūtrān
Instrumentalkṛṣṇasūtreṇa kṛṣṇasūtrābhyām kṛṣṇasūtraiḥ kṛṣṇasūtrebhiḥ
Dativekṛṣṇasūtrāya kṛṣṇasūtrābhyām kṛṣṇasūtrebhyaḥ
Ablativekṛṣṇasūtrāt kṛṣṇasūtrābhyām kṛṣṇasūtrebhyaḥ
Genitivekṛṣṇasūtrasya kṛṣṇasūtrayoḥ kṛṣṇasūtrāṇām
Locativekṛṣṇasūtre kṛṣṇasūtrayoḥ kṛṣṇasūtreṣu

Compound kṛṣṇasūtra -

Adverb -kṛṣṇasūtram -kṛṣṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria