Declension table of ?kṛṣṇasundara

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasundaraḥ kṛṣṇasundarau kṛṣṇasundarāḥ
Vocativekṛṣṇasundara kṛṣṇasundarau kṛṣṇasundarāḥ
Accusativekṛṣṇasundaram kṛṣṇasundarau kṛṣṇasundarān
Instrumentalkṛṣṇasundareṇa kṛṣṇasundarābhyām kṛṣṇasundaraiḥ kṛṣṇasundarebhiḥ
Dativekṛṣṇasundarāya kṛṣṇasundarābhyām kṛṣṇasundarebhyaḥ
Ablativekṛṣṇasundarāt kṛṣṇasundarābhyām kṛṣṇasundarebhyaḥ
Genitivekṛṣṇasundarasya kṛṣṇasundarayoḥ kṛṣṇasundarāṇām
Locativekṛṣṇasundare kṛṣṇasundarayoḥ kṛṣṇasundareṣu

Compound kṛṣṇasundara -

Adverb -kṛṣṇasundaram -kṛṣṇasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria