Declension table of ?kṛṣṇastotra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇastotram kṛṣṇastotre kṛṣṇastotrāṇi
Vocativekṛṣṇastotra kṛṣṇastotre kṛṣṇastotrāṇi
Accusativekṛṣṇastotram kṛṣṇastotre kṛṣṇastotrāṇi
Instrumentalkṛṣṇastotreṇa kṛṣṇastotrābhyām kṛṣṇastotraiḥ
Dativekṛṣṇastotrāya kṛṣṇastotrābhyām kṛṣṇastotrebhyaḥ
Ablativekṛṣṇastotrāt kṛṣṇastotrābhyām kṛṣṇastotrebhyaḥ
Genitivekṛṣṇastotrasya kṛṣṇastotrayoḥ kṛṣṇastotrāṇām
Locativekṛṣṇastotre kṛṣṇastotrayoḥ kṛṣṇastotreṣu

Compound kṛṣṇastotra -

Adverb -kṛṣṇastotram -kṛṣṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria