Declension table of ?kṛṣṇasītā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasītā kṛṣṇasīte kṛṣṇasītāḥ
Vocativekṛṣṇasīte kṛṣṇasīte kṛṣṇasītāḥ
Accusativekṛṣṇasītām kṛṣṇasīte kṛṣṇasītāḥ
Instrumentalkṛṣṇasītayā kṛṣṇasītābhyām kṛṣṇasītābhiḥ
Dativekṛṣṇasītāyai kṛṣṇasītābhyām kṛṣṇasītābhyaḥ
Ablativekṛṣṇasītāyāḥ kṛṣṇasītābhyām kṛṣṇasītābhyaḥ
Genitivekṛṣṇasītāyāḥ kṛṣṇasītayoḥ kṛṣṇasītānām
Locativekṛṣṇasītāyām kṛṣṇasītayoḥ kṛṣṇasītāsu

Adverb -kṛṣṇasītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria