Declension table of ?kṛṣṇasīta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇasītam kṛṣṇasīte kṛṣṇasītāni
Vocativekṛṣṇasīta kṛṣṇasīte kṛṣṇasītāni
Accusativekṛṣṇasītam kṛṣṇasīte kṛṣṇasītāni
Instrumentalkṛṣṇasītena kṛṣṇasītābhyām kṛṣṇasītaiḥ
Dativekṛṣṇasītāya kṛṣṇasītābhyām kṛṣṇasītebhyaḥ
Ablativekṛṣṇasītāt kṛṣṇasītābhyām kṛṣṇasītebhyaḥ
Genitivekṛṣṇasītasya kṛṣṇasītayoḥ kṛṣṇasītānām
Locativekṛṣṇasīte kṛṣṇasītayoḥ kṛṣṇasīteṣu

Compound kṛṣṇasīta -

Adverb -kṛṣṇasītam -kṛṣṇasītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria