Declension table of kṛṣṇasītaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇasītaḥ | kṛṣṇasītau | kṛṣṇasītāḥ |
Vocative | kṛṣṇasīta | kṛṣṇasītau | kṛṣṇasītāḥ |
Accusative | kṛṣṇasītam | kṛṣṇasītau | kṛṣṇasītān |
Instrumental | kṛṣṇasītena | kṛṣṇasītābhyām | kṛṣṇasītaiḥ |
Dative | kṛṣṇasītāya | kṛṣṇasītābhyām | kṛṣṇasītebhyaḥ |
Ablative | kṛṣṇasītāt | kṛṣṇasītābhyām | kṛṣṇasītebhyaḥ |
Genitive | kṛṣṇasītasya | kṛṣṇasītayoḥ | kṛṣṇasītānām |
Locative | kṛṣṇasīte | kṛṣṇasītayoḥ | kṛṣṇasīteṣu |