Declension table of ?kṛṣṇasevāhnika

Deva

NeuterSingularDualPlural
Nominativekṛṣṇasevāhnikam kṛṣṇasevāhnike kṛṣṇasevāhnikāni
Vocativekṛṣṇasevāhnika kṛṣṇasevāhnike kṛṣṇasevāhnikāni
Accusativekṛṣṇasevāhnikam kṛṣṇasevāhnike kṛṣṇasevāhnikāni
Instrumentalkṛṣṇasevāhnikena kṛṣṇasevāhnikābhyām kṛṣṇasevāhnikaiḥ
Dativekṛṣṇasevāhnikāya kṛṣṇasevāhnikābhyām kṛṣṇasevāhnikebhyaḥ
Ablativekṛṣṇasevāhnikāt kṛṣṇasevāhnikābhyām kṛṣṇasevāhnikebhyaḥ
Genitivekṛṣṇasevāhnikasya kṛṣṇasevāhnikayoḥ kṛṣṇasevāhnikānām
Locativekṛṣṇasevāhnike kṛṣṇasevāhnikayoḥ kṛṣṇasevāhnikeṣu

Compound kṛṣṇasevāhnika -

Adverb -kṛṣṇasevāhnikam -kṛṣṇasevāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria