Declension table of ?kṛṣṇasarṣapa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasarṣapaḥ kṛṣṇasarṣapau kṛṣṇasarṣapāḥ
Vocativekṛṣṇasarṣapa kṛṣṇasarṣapau kṛṣṇasarṣapāḥ
Accusativekṛṣṇasarṣapam kṛṣṇasarṣapau kṛṣṇasarṣapān
Instrumentalkṛṣṇasarṣapeṇa kṛṣṇasarṣapābhyām kṛṣṇasarṣapaiḥ kṛṣṇasarṣapebhiḥ
Dativekṛṣṇasarṣapāya kṛṣṇasarṣapābhyām kṛṣṇasarṣapebhyaḥ
Ablativekṛṣṇasarṣapāt kṛṣṇasarṣapābhyām kṛṣṇasarṣapebhyaḥ
Genitivekṛṣṇasarṣapasya kṛṣṇasarṣapayoḥ kṛṣṇasarṣapāṇām
Locativekṛṣṇasarṣape kṛṣṇasarṣapayoḥ kṛṣṇasarṣapeṣu

Compound kṛṣṇasarṣapa -

Adverb -kṛṣṇasarṣapam -kṛṣṇasarṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria