Declension table of ?kṛṣṇasaireyaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasaireyakaḥ kṛṣṇasaireyakau kṛṣṇasaireyakāḥ
Vocativekṛṣṇasaireyaka kṛṣṇasaireyakau kṛṣṇasaireyakāḥ
Accusativekṛṣṇasaireyakam kṛṣṇasaireyakau kṛṣṇasaireyakān
Instrumentalkṛṣṇasaireyakeṇa kṛṣṇasaireyakābhyām kṛṣṇasaireyakaiḥ kṛṣṇasaireyakebhiḥ
Dativekṛṣṇasaireyakāya kṛṣṇasaireyakābhyām kṛṣṇasaireyakebhyaḥ
Ablativekṛṣṇasaireyakāt kṛṣṇasaireyakābhyām kṛṣṇasaireyakebhyaḥ
Genitivekṛṣṇasaireyakasya kṛṣṇasaireyakayoḥ kṛṣṇasaireyakāṇām
Locativekṛṣṇasaireyake kṛṣṇasaireyakayoḥ kṛṣṇasaireyakeṣu

Compound kṛṣṇasaireyaka -

Adverb -kṛṣṇasaireyakam -kṛṣṇasaireyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria