Declension table of ?kṛṣṇasārvabhauma

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasārvabhaumaḥ kṛṣṇasārvabhaumau kṛṣṇasārvabhaumāḥ
Vocativekṛṣṇasārvabhauma kṛṣṇasārvabhaumau kṛṣṇasārvabhaumāḥ
Accusativekṛṣṇasārvabhaumam kṛṣṇasārvabhaumau kṛṣṇasārvabhaumān
Instrumentalkṛṣṇasārvabhaumeṇa kṛṣṇasārvabhaumābhyām kṛṣṇasārvabhaumaiḥ kṛṣṇasārvabhaumebhiḥ
Dativekṛṣṇasārvabhaumāya kṛṣṇasārvabhaumābhyām kṛṣṇasārvabhaumebhyaḥ
Ablativekṛṣṇasārvabhaumāt kṛṣṇasārvabhaumābhyām kṛṣṇasārvabhaumebhyaḥ
Genitivekṛṣṇasārvabhaumasya kṛṣṇasārvabhaumayoḥ kṛṣṇasārvabhaumāṇām
Locativekṛṣṇasārvabhaume kṛṣṇasārvabhaumayoḥ kṛṣṇasārvabhaumeṣu

Compound kṛṣṇasārvabhauma -

Adverb -kṛṣṇasārvabhaumam -kṛṣṇasārvabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria