Declension table of ?kṛṣṇasārivā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasārivā kṛṣṇasārive kṛṣṇasārivāḥ
Vocativekṛṣṇasārive kṛṣṇasārive kṛṣṇasārivāḥ
Accusativekṛṣṇasārivām kṛṣṇasārive kṛṣṇasārivāḥ
Instrumentalkṛṣṇasārivayā kṛṣṇasārivābhyām kṛṣṇasārivābhiḥ
Dativekṛṣṇasārivāyai kṛṣṇasārivābhyām kṛṣṇasārivābhyaḥ
Ablativekṛṣṇasārivāyāḥ kṛṣṇasārivābhyām kṛṣṇasārivābhyaḥ
Genitivekṛṣṇasārivāyāḥ kṛṣṇasārivayoḥ kṛṣṇasārivāṇām
Locativekṛṣṇasārivāyām kṛṣṇasārivayoḥ kṛṣṇasārivāsu

Adverb -kṛṣṇasārivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria