Declension table of ?kṛṣṇasāramukha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇasāramukham kṛṣṇasāramukhe kṛṣṇasāramukhāṇi
Vocativekṛṣṇasāramukha kṛṣṇasāramukhe kṛṣṇasāramukhāṇi
Accusativekṛṣṇasāramukham kṛṣṇasāramukhe kṛṣṇasāramukhāṇi
Instrumentalkṛṣṇasāramukheṇa kṛṣṇasāramukhābhyām kṛṣṇasāramukhaiḥ
Dativekṛṣṇasāramukhāya kṛṣṇasāramukhābhyām kṛṣṇasāramukhebhyaḥ
Ablativekṛṣṇasāramukhāt kṛṣṇasāramukhābhyām kṛṣṇasāramukhebhyaḥ
Genitivekṛṣṇasāramukhasya kṛṣṇasāramukhayoḥ kṛṣṇasāramukhāṇām
Locativekṛṣṇasāramukhe kṛṣṇasāramukhayoḥ kṛṣṇasāramukheṣu

Compound kṛṣṇasāramukha -

Adverb -kṛṣṇasāramukham -kṛṣṇasāramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria