Declension table of kṛṣṇasāramukhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇasāramukham | kṛṣṇasāramukhe | kṛṣṇasāramukhāṇi |
Vocative | kṛṣṇasāramukha | kṛṣṇasāramukhe | kṛṣṇasāramukhāṇi |
Accusative | kṛṣṇasāramukham | kṛṣṇasāramukhe | kṛṣṇasāramukhāṇi |
Instrumental | kṛṣṇasāramukheṇa | kṛṣṇasāramukhābhyām | kṛṣṇasāramukhaiḥ |
Dative | kṛṣṇasāramukhāya | kṛṣṇasāramukhābhyām | kṛṣṇasāramukhebhyaḥ |
Ablative | kṛṣṇasāramukhāt | kṛṣṇasāramukhābhyām | kṛṣṇasāramukhebhyaḥ |
Genitive | kṛṣṇasāramukhasya | kṛṣṇasāramukhayoḥ | kṛṣṇasāramukhāṇām |
Locative | kṛṣṇasāramukhe | kṛṣṇasāramukhayoḥ | kṛṣṇasāramukheṣu |