Declension table of ?kṛṣṇasāraṅgī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasāraṅgī kṛṣṇasāraṅgyau kṛṣṇasāraṅgyaḥ
Vocativekṛṣṇasāraṅgi kṛṣṇasāraṅgyau kṛṣṇasāraṅgyaḥ
Accusativekṛṣṇasāraṅgīm kṛṣṇasāraṅgyau kṛṣṇasāraṅgīḥ
Instrumentalkṛṣṇasāraṅgyā kṛṣṇasāraṅgībhyām kṛṣṇasāraṅgībhiḥ
Dativekṛṣṇasāraṅgyai kṛṣṇasāraṅgībhyām kṛṣṇasāraṅgībhyaḥ
Ablativekṛṣṇasāraṅgyāḥ kṛṣṇasāraṅgībhyām kṛṣṇasāraṅgībhyaḥ
Genitivekṛṣṇasāraṅgyāḥ kṛṣṇasāraṅgyoḥ kṛṣṇasāraṅgīṇām
Locativekṛṣṇasāraṅgyām kṛṣṇasāraṅgyoḥ kṛṣṇasāraṅgīṣu

Compound kṛṣṇasāraṅgi - kṛṣṇasāraṅgī -

Adverb -kṛṣṇasāraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria